भ्राजमान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
ସମ୍ବୋଧନ
भ्राजमान
भ्राजमानौ
भ्राजमानाः
ଦ୍ୱିତୀୟା
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
ତୃତୀୟା
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
ଚତୁର୍ଥୀ
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ପଞ୍ଚମୀ
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ଷଷ୍ଠୀ
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
ସପ୍ତମୀ
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
ସମ୍ବୋଧନ
भ्राजमान
भ्राजमानौ
भ्राजमानाः
ଦ୍ୱିତୀୟା
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
ତୃତୀୟା
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
ଚତୁର୍ଥୀ
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ପଞ୍ଚମୀ
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ଷଷ୍ଠୀ
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
ସପ୍ତମୀ
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु


ଅନ୍ୟ