भ्रस्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
ಸಂಬೋಧನ
भ्रस्त
भ्रस्तौ
भ्रस्ताः
ದ್ವಿತೀಯಾ
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
ತೃತೀಯಾ
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
ಚತುರ್ಥೀ
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
ಪಂಚಮೀ
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
ಷಷ್ಠೀ
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
ಸಪ್ತಮೀ
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
ಸಂಬೋಧನ
भ्रस्त
भ्रस्तौ
भ्रस्ताः
ದ್ವಿತೀಯಾ
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
ತೃತೀಯಾ
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
ಚತುರ್ಥೀ
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
ಪಂಚಮೀ
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
ಷಷ್ಠೀ
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
ಸಪ್ತಮೀ
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु


ಇತರರು