भ्रम् धातुरूपे

भ्रमुँ चलने - भ्वादिः - कर्तरि प्रयोग परस्मैपद

 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
भ्राम्यति / भ्रमति
भ्राम्यतः / भ्रमतः
भ्राम्यन्ति / भ्रमन्ति
मध्यम
भ्राम्यसि / भ्रमसि
भ्राम्यथः / भ्रमथः
भ्राम्यथ / भ्रमथ
उत्तम
भ्राम्यामि / भ्रमामि
भ्राम्यावः / भ्रमावः
भ्राम्यामः / भ्रमामः
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
बभ्राम
भ्रेमतुः / बभ्रमतुः
भ्रेमुः / बभ्रमुः
मध्यम
भ्रेमिथ / बभ्रमिथ
भ्रेमथुः / बभ्रमथुः
भ्रेम / बभ्रम
उत्तम
बभ्रम / बभ्राम
भ्रेमिव / बभ्रमिव
भ्रेमिम / बभ्रमिम
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
भ्रमिता
भ्रमितारौ
भ्रमितारः
मध्यम
भ्रमितासि
भ्रमितास्थः
भ्रमितास्थ
उत्तम
भ्रमितास्मि
भ्रमितास्वः
भ्रमितास्मः
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
भ्रमिष्यति
भ्रमिष्यतः
भ्रमिष्यन्ति
मध्यम
भ्रमिष्यसि
भ्रमिष्यथः
भ्रमिष्यथ
उत्तम
भ्रमिष्यामि
भ्रमिष्यावः
भ्रमिष्यामः
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्यतु / भ्रमतु
भ्राम्यताम् / भ्रमताम्
भ्राम्यन्तु / भ्रमन्तु
मध्यम
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्य / भ्रम
भ्राम्यतम् / भ्रमतम्
भ्राम्यत / भ्रमत
उत्तम
भ्राम्याणि / भ्रमाणि
भ्राम्याव / भ्रमाव
भ्राम्याम / भ्रमाम
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अभ्राम्यताम् / अभ्रमताम्
अभ्राम्यन् / अभ्रमन्
मध्यम
अभ्राम्यः / अभ्रमः
अभ्राम्यतम् / अभ्रमतम्
अभ्राम्यत / अभ्रमत
उत्तम
अभ्राम्यम् / अभ्रमम्
अभ्राम्याव / अभ्रमाव
अभ्राम्याम / अभ्रमाम
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
भ्राम्येत् / भ्राम्येद् / भ्रमेत् / भ्रमेद्
भ्राम्येताम् / भ्रमेताम्
भ्राम्येयुः / भ्रमेयुः
मध्यम
भ्राम्येः / भ्रमेः
भ्राम्येतम् / भ्रमेतम्
भ्राम्येत / भ्रमेत
उत्तम
भ्राम्येयम् / भ्रमेयम्
भ्राम्येव / भ्रमेव
भ्राम्येम / भ्रमेम
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
भ्रम्यात् / भ्रम्याद्
भ्रम्यास्ताम्
भ्रम्यासुः
मध्यम
भ्रम्याः
भ्रम्यास्तम्
भ्रम्यास्त
उत्तम
भ्रम्यासम्
भ्रम्यास्व
भ्रम्यास्म
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
अभ्रमीत् / अभ्रमीद्
अभ्रमिष्टाम्
अभ्रमिषुः
मध्यम
अभ्रमीः
अभ्रमिष्टम्
अभ्रमिष्ट
उत्तम
अभ्रमिषम्
अभ्रमिष्व
अभ्रमिष्म
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
अभ्रमिष्यत् / अभ्रमिष्यद्
अभ्रमिष्यताम्
अभ्रमिष्यन्
मध्यम
अभ्रमिष्यः
अभ्रमिष्यतम्
अभ्रमिष्यत
उत्तम
अभ्रमिष्यम्
अभ्रमिष्याव
अभ्रमिष्याम