भोजनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भोजनीयः
भोजनीयौ
भोजनीयाः
संबोधन
भोजनीय
भोजनीयौ
भोजनीयाः
द्वितीया
भोजनीयम्
भोजनीयौ
भोजनीयान्
तृतीया
भोजनीयेन
भोजनीयाभ्याम्
भोजनीयैः
चतुर्थी
भोजनीयाय
भोजनीयाभ्याम्
भोजनीयेभ्यः
पंचमी
भोजनीयात् / भोजनीयाद्
भोजनीयाभ्याम्
भोजनीयेभ्यः
षष्ठी
भोजनीयस्य
भोजनीययोः
भोजनीयानाम्
सप्तमी
भोजनीये
भोजनीययोः
भोजनीयेषु
 
एक
द्वि
अनेक
प्रथमा
भोजनीयः
भोजनीयौ
भोजनीयाः
सम्बोधन
भोजनीय
भोजनीयौ
भोजनीयाः
द्वितीया
भोजनीयम्
भोजनीयौ
भोजनीयान्
तृतीया
भोजनीयेन
भोजनीयाभ्याम्
भोजनीयैः
चतुर्थी
भोजनीयाय
भोजनीयाभ्याम्
भोजनीयेभ्यः
पञ्चमी
भोजनीयात् / भोजनीयाद्
भोजनीयाभ्याम्
भोजनीयेभ्यः
षष्ठी
भोजनीयस्य
भोजनीययोः
भोजनीयानाम्
सप्तमी
भोजनीये
भोजनीययोः
भोजनीयेषु


इतर