भेषणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भेषणीयः
भेषणीयौ
भेषणीयाः
ಸಂಬೋಧನ
भेषणीय
भेषणीयौ
भेषणीयाः
ದ್ವಿತೀಯಾ
भेषणीयम्
भेषणीयौ
भेषणीयान्
ತೃತೀಯಾ
भेषणीयेन
भेषणीयाभ्याम्
भेषणीयैः
ಚತುರ್ಥೀ
भेषणीयाय
भेषणीयाभ्याम्
भेषणीयेभ्यः
ಪಂಚಮೀ
भेषणीयात् / भेषणीयाद्
भेषणीयाभ्याम्
भेषणीयेभ्यः
ಷಷ್ಠೀ
भेषणीयस्य
भेषणीययोः
भेषणीयानाम्
ಸಪ್ತಮೀ
भेषणीये
भेषणीययोः
भेषणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भेषणीयः
भेषणीयौ
भेषणीयाः
ಸಂಬೋಧನ
भेषणीय
भेषणीयौ
भेषणीयाः
ದ್ವಿತೀಯಾ
भेषणीयम्
भेषणीयौ
भेषणीयान्
ತೃತೀಯಾ
भेषणीयेन
भेषणीयाभ्याम्
भेषणीयैः
ಚತುರ್ಥೀ
भेषणीयाय
भेषणीयाभ्याम्
भेषणीयेभ्यः
ಪಂಚಮೀ
भेषणीयात् / भेषणीयाद्
भेषणीयाभ्याम्
भेषणीयेभ्यः
ಷಷ್ಠೀ
भेषणीयस्य
भेषणीययोः
भेषणीयानाम्
ಸಪ್ತಮೀ
भेषणीये
भेषणीययोः
भेषणीयेषु


ಇತರರು