भेषणीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भेषणीयः
भेषणीयौ
भेषणीयाः
संबोधन
भेषणीय
भेषणीयौ
भेषणीयाः
द्वितीया
भेषणीयम्
भेषणीयौ
भेषणीयान्
तृतीया
भेषणीयेन
भेषणीयाभ्याम्
भेषणीयैः
चतुर्थी
भेषणीयाय
भेषणीयाभ्याम्
भेषणीयेभ्यः
पंचमी
भेषणीयात् / भेषणीयाद्
भेषणीयाभ्याम्
भेषणीयेभ्यः
षष्ठी
भेषणीयस्य
भेषणीययोः
भेषणीयानाम्
सप्तमी
भेषणीये
भेषणीययोः
भेषणीयेषु
 
एक
द्वि
अनेक
प्रथमा
भेषणीयः
भेषणीयौ
भेषणीयाः
सम्बोधन
भेषणीय
भेषणीयौ
भेषणीयाः
द्वितीया
भेषणीयम्
भेषणीयौ
भेषणीयान्
तृतीया
भेषणीयेन
भेषणीयाभ्याम्
भेषणीयैः
चतुर्थी
भेषणीयाय
भेषणीयाभ्याम्
भेषणीयेभ्यः
पञ्चमी
भेषणीयात् / भेषणीयाद्
भेषणीयाभ्याम्
भेषणीयेभ्यः
षष्ठी
भेषणीयस्य
भेषणीययोः
भेषणीयानाम्
सप्तमी
भेषणीये
भेषणीययोः
भेषणीयेषु


इतर