भेषज ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भेषजः
भेषजौ
भेषजाः
ಸಂಬೋಧನ
भेषज
भेषजौ
भेषजाः
ದ್ವಿತೀಯಾ
भेषजम्
भेषजौ
भेषजान्
ತೃತೀಯಾ
भेषजेन
भेषजाभ्याम्
भेषजैः
ಚತುರ್ಥೀ
भेषजाय
भेषजाभ्याम्
भेषजेभ्यः
ಪಂಚಮೀ
भेषजात् / भेषजाद्
भेषजाभ्याम्
भेषजेभ्यः
ಷಷ್ಠೀ
भेषजस्य
भेषजयोः
भेषजानाम्
ಸಪ್ತಮೀ
भेषजे
भेषजयोः
भेषजेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भेषजः
भेषजौ
भेषजाः
ಸಂಬೋಧನ
भेषज
भेषजौ
भेषजाः
ದ್ವಿತೀಯಾ
भेषजम्
भेषजौ
भेषजान्
ತೃತೀಯಾ
भेषजेन
भेषजाभ्याम्
भेषजैः
ಚತುರ್ಥೀ
भेषजाय
भेषजाभ्याम्
भेषजेभ्यः
ಪಂಚಮೀ
भेषजात् / भेषजाद्
भेषजाभ्याम्
भेषजेभ्यः
ಷಷ್ಠೀ
भेषजस्य
भेषजयोः
भेषजानाम्
ಸಪ್ತಮೀ
भेषजे
भेषजयोः
भेषजेषु


ಇತರರು