भेषज विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भेषजः
भेषजौ
भेषजाः
संबोधन
भेषज
भेषजौ
भेषजाः
द्वितीया
भेषजम्
भेषजौ
भेषजान्
तृतीया
भेषजेन
भेषजाभ्याम्
भेषजैः
चतुर्थी
भेषजाय
भेषजाभ्याम्
भेषजेभ्यः
पंचमी
भेषजात् / भेषजाद्
भेषजाभ्याम्
भेषजेभ्यः
षष्ठी
भेषजस्य
भेषजयोः
भेषजानाम्
सप्तमी
भेषजे
भेषजयोः
भेषजेषु
 
एक
द्वि
अनेक
प्रथमा
भेषजः
भेषजौ
भेषजाः
सम्बोधन
भेषज
भेषजौ
भेषजाः
द्वितीया
भेषजम्
भेषजौ
भेषजान्
तृतीया
भेषजेन
भेषजाभ्याम्
भेषजैः
चतुर्थी
भेषजाय
भेषजाभ्याम्
भेषजेभ्यः
पञ्चमी
भेषजात् / भेषजाद्
भेषजाभ्याम्
भेषजेभ्यः
षष्ठी
भेषजस्य
भेषजयोः
भेषजानाम्
सप्तमी
भेषजे
भेषजयोः
भेषजेषु


इतर