भेदक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भेदकः
भेदकौ
भेदकाः
ಸಂಬೋಧನ
भेदक
भेदकौ
भेदकाः
ದ್ವಿತೀಯಾ
भेदकम्
भेदकौ
भेदकान्
ತೃತೀಯಾ
भेदकेन
भेदकाभ्याम्
भेदकैः
ಚತುರ್ಥೀ
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
ಪಂಚಮೀ
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
ಷಷ್ಠೀ
भेदकस्य
भेदकयोः
भेदकानाम्
ಸಪ್ತಮೀ
भेदके
भेदकयोः
भेदकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भेदकः
भेदकौ
भेदकाः
ಸಂಬೋಧನ
भेदक
भेदकौ
भेदकाः
ದ್ವಿತೀಯಾ
भेदकम्
भेदकौ
भेदकान्
ತೃತೀಯಾ
भेदकेन
भेदकाभ्याम्
भेदकैः
ಚತುರ್ಥೀ
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
ಪಂಚಮೀ
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
ಷಷ್ಠೀ
भेदकस्य
भेदकयोः
भेदकानाम्
ಸಪ್ತಮೀ
भेदके
भेदकयोः
भेदकेषु


ಇತರರು