भेदक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भेदकः
भेदकौ
भेदकाः
ସମ୍ବୋଧନ
भेदक
भेदकौ
भेदकाः
ଦ୍ୱିତୀୟା
भेदकम्
भेदकौ
भेदकान्
ତୃତୀୟା
भेदकेन
भेदकाभ्याम्
भेदकैः
ଚତୁର୍ଥୀ
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
ପଞ୍ଚମୀ
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
ଷଷ୍ଠୀ
भेदकस्य
भेदकयोः
भेदकानाम्
ସପ୍ତମୀ
भेदके
भेदकयोः
भेदकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भेदकः
भेदकौ
भेदकाः
ସମ୍ବୋଧନ
भेदक
भेदकौ
भेदकाः
ଦ୍ୱିତୀୟା
भेदकम्
भेदकौ
भेदकान्
ତୃତୀୟା
भेदकेन
भेदकाभ्याम्
भेदकैः
ଚତୁର୍ଥୀ
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
ପଞ୍ଚମୀ
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
ଷଷ୍ଠୀ
भेदकस्य
भेदकयोः
भेदकानाम्
ସପ୍ତମୀ
भेदके
भेदकयोः
भेदकेषु


ଅନ୍ୟ