भेदक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भेदकः
भेदकौ
भेदकाः
संबोधन
भेदक
भेदकौ
भेदकाः
द्वितीया
भेदकम्
भेदकौ
भेदकान्
तृतीया
भेदकेन
भेदकाभ्याम्
भेदकैः
चतुर्थी
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
पंचमी
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
षष्ठी
भेदकस्य
भेदकयोः
भेदकानाम्
सप्तमी
भेदके
भेदकयोः
भेदकेषु
 
एक
द्वि
अनेक
प्रथमा
भेदकः
भेदकौ
भेदकाः
सम्बोधन
भेदक
भेदकौ
भेदकाः
द्वितीया
भेदकम्
भेदकौ
भेदकान्
तृतीया
भेदकेन
भेदकाभ्याम्
भेदकैः
चतुर्थी
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
पञ्चमी
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
षष्ठी
भेदकस्य
भेदकयोः
भेदकानाम्
सप्तमी
भेदके
भेदकयोः
भेदकेषु


इतर