भेतव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भेतव्यः
भेतव्यौ
भेतव्याः
ಸಂಬೋಧನ
भेतव्य
भेतव्यौ
भेतव्याः
ದ್ವಿತೀಯಾ
भेतव्यम्
भेतव्यौ
भेतव्यान्
ತೃತೀಯಾ
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
ಚತುರ್ಥೀ
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
ಪಂಚಮೀ
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
ಷಷ್ಠೀ
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
ಸಪ್ತಮೀ
भेतव्ये
भेतव्ययोः
भेतव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भेतव्यः
भेतव्यौ
भेतव्याः
ಸಂಬೋಧನ
भेतव्य
भेतव्यौ
भेतव्याः
ದ್ವಿತೀಯಾ
भेतव्यम्
भेतव्यौ
भेतव्यान्
ತೃತೀಯಾ
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
ಚತುರ್ಥೀ
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
ಪಂಚಮೀ
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
ಷಷ್ಠೀ
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
ಸಪ್ತಮೀ
भेतव्ये
भेतव्ययोः
भेतव्येषु


ಇತರರು