भेतव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भेतव्यः
भेतव्यौ
भेतव्याः
ସମ୍ବୋଧନ
भेतव्य
भेतव्यौ
भेतव्याः
ଦ୍ୱିତୀୟା
भेतव्यम्
भेतव्यौ
भेतव्यान्
ତୃତୀୟା
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
ଚତୁର୍ଥୀ
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
ପଞ୍ଚମୀ
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
ଷଷ୍ଠୀ
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
ସପ୍ତମୀ
भेतव्ये
भेतव्ययोः
भेतव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भेतव्यः
भेतव्यौ
भेतव्याः
ସମ୍ବୋଧନ
भेतव्य
भेतव्यौ
भेतव्याः
ଦ୍ୱିତୀୟା
भेतव्यम्
भेतव्यौ
भेतव्यान्
ତୃତୀୟା
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
ଚତୁର୍ଥୀ
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
ପଞ୍ଚମୀ
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
ଷଷ୍ଠୀ
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
ସପ୍ତମୀ
भेतव्ये
भेतव्ययोः
भेतव्येषु


ଅନ୍ୟ