भृंशित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भृंशितः
भृंशितौ
भृंशिताः
ಸಂಬೋಧನ
भृंशित
भृंशितौ
भृंशिताः
ದ್ವಿತೀಯಾ
भृंशितम्
भृंशितौ
भृंशितान्
ತೃತೀಯಾ
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
ಚತುರ್ಥೀ
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
ಪಂಚಮೀ
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ಷಷ್ಠೀ
भृंशितस्य
भृंशितयोः
भृंशितानाम्
ಸಪ್ತಮೀ
भृंशिते
भृंशितयोः
भृंशितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भृंशितः
भृंशितौ
भृंशिताः
ಸಂಬೋಧನ
भृंशित
भृंशितौ
भृंशिताः
ದ್ವಿತೀಯಾ
भृंशितम्
भृंशितौ
भृंशितान्
ತೃತೀಯಾ
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
ಚತುರ್ಥೀ
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
ಪಂಚಮೀ
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ಷಷ್ಠೀ
भृंशितस्य
भृंशितयोः
भृंशितानाम्
ಸಪ್ತಮೀ
भृंशिते
भृंशितयोः
भृंशितेषु


ಇತರರು