भृंशित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भृंशितः
भृंशितौ
भृंशिताः
ସମ୍ବୋଧନ
भृंशित
भृंशितौ
भृंशिताः
ଦ୍ୱିତୀୟା
भृंशितम्
भृंशितौ
भृंशितान्
ତୃତୀୟା
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
ଚତୁର୍ଥୀ
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
ପଞ୍ଚମୀ
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ଷଷ୍ଠୀ
भृंशितस्य
भृंशितयोः
भृंशितानाम्
ସପ୍ତମୀ
भृंशिते
भृंशितयोः
भृंशितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भृंशितः
भृंशितौ
भृंशिताः
ସମ୍ବୋଧନ
भृंशित
भृंशितौ
भृंशिताः
ଦ୍ୱିତୀୟା
भृंशितम्
भृंशितौ
भृंशितान्
ତୃତୀୟା
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
ଚତୁର୍ଥୀ
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
ପଞ୍ଚମୀ
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ଷଷ୍ଠୀ
भृंशितस्य
भृंशितयोः
भृंशितानाम्
ସପ୍ତମୀ
भृंशिते
भृंशितयोः
भृंशितेषु


ଅନ୍ୟ