भृंशित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भृंशितः
भृंशितौ
भृंशिताः
संबोधन
भृंशित
भृंशितौ
भृंशिताः
द्वितीया
भृंशितम्
भृंशितौ
भृंशितान्
तृतीया
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
चतुर्थी
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
पंचमी
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
षष्ठी
भृंशितस्य
भृंशितयोः
भृंशितानाम्
सप्तमी
भृंशिते
भृंशितयोः
भृंशितेषु
 
एक
द्वि
अनेक
प्रथमा
भृंशितः
भृंशितौ
भृंशिताः
सम्बोधन
भृंशित
भृंशितौ
भृंशिताः
द्वितीया
भृंशितम्
भृंशितौ
भृंशितान्
तृतीया
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
चतुर्थी
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
पञ्चमी
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
षष्ठी
भृंशितस्य
भृंशितयोः
भृंशितानाम्
सप्तमी
भृंशिते
भृंशितयोः
भृंशितेषु


इतर