भूभृत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
ಸಂಬೋಧನ
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
ದ್ವಿತೀಯಾ
भूभृतम्
भूभृतौ
भूभृतः
ತೃತೀಯಾ
भूभृता
भूभृद्भ्याम्
भूभृद्भिः
ಚತುರ್ಥೀ
भूभृते
भूभृद्भ्याम्
भूभृद्भ्यः
ಪಂಚಮೀ
भूभृतः
भूभृद्भ्याम्
भूभृद्भ्यः
ಷಷ್ಠೀ
भूभृतः
भूभृतोः
भूभृताम्
ಸಪ್ತಮೀ
भूभृति
भूभृतोः
भूभृत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
ಸಂಬೋಧನ
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
ದ್ವಿತೀಯಾ
भूभृतम्
भूभृतौ
भूभृतः
ತೃತೀಯಾ
भूभृता
भूभृद्भ्याम्
भूभृद्भिः
ಚತುರ್ಥೀ
भूभृते
भूभृद्भ्याम्
भूभृद्भ्यः
ಪಂಚಮೀ
भूभृतः
भूभृद्भ्याम्
भूभृद्भ्यः
ಷಷ್ಠೀ
भूभृतः
भूभृतोः
भूभृताम्
ಸಪ್ತಮೀ
भूभृति
भूभृतोः
भूभृत्सु