भूभृत् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
संबोधन
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
द्वितीया
भूभृतम्
भूभृतौ
भूभृतः
तृतीया
भूभृता
भूभृद्भ्याम्
भूभृद्भिः
चतुर्थी
भूभृते
भूभृद्भ्याम्
भूभृद्भ्यः
पंचमी
भूभृतः
भूभृद्भ्याम्
भूभृद्भ्यः
षष्ठी
भूभृतः
भूभृतोः
भूभृताम्
सप्तमी
भूभृति
भूभृतोः
भूभृत्सु
 
एक
द्वि
अनेक
प्रथमा
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
सम्बोधन
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
द्वितीया
भूभृतम्
भूभृतौ
भूभृतः
तृतीया
भूभृता
भूभृद्भ्याम्
भूभृद्भिः
चतुर्थी
भूभृते
भूभृद्भ्याम्
भूभृद्भ्यः
पञ्चमी
भूभृतः
भूभृद्भ्याम्
भूभृद्भ्यः
षष्ठी
भूभृतः
भूभृतोः
भूभृताम्
सप्तमी
भूभृति
भूभृतोः
भूभृत्सु