भू धातुरूपे

भू सत्तायाम् - भ्वादिः - कर्तरि प्रयोग परस्मैपद

 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
भवति
भवतः
भवन्ति
मध्यम
भवसि
भवथः
भवथ
उत्तम
भवामि
भवावः
भवामः
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
बभूव
बभूवतुः
बभूवुः
मध्यम
बभूविथ
बभूवथुः
बभूव
उत्तम
बभूव
बभूविव
बभूविम
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
भविता
भवितारौ
भवितारः
मध्यम
भवितासि
भवितास्थः
भवितास्थ
उत्तम
भवितास्मि
भवितास्वः
भवितास्मः
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
भविष्यति
भविष्यतः
भविष्यन्ति
मध्यम
भविष्यसि
भविष्यथः
भविष्यथ
उत्तम
भविष्यामि
भविष्यावः
भविष्यामः
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
भवतात् / भवताद् / भवतु
भवताम्
भवन्तु
मध्यम
भवतात् / भवताद् / भव
भवतम्
भवत
उत्तम
भवानि
भवाव
भवाम
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
अभवत् / अभवद्
अभवताम्
अभवन्
मध्यम
अभवः
अभवतम्
अभवत
उत्तम
अभवम्
अभवाव
अभवाम
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
भवेत् / भवेद्
भवेताम्
भवेयुः
मध्यम
भवेः
भवेतम्
भवेत
उत्तम
भवेयम्
भवेव
भवेम
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
भूयात् / भूयाद्
भूयास्ताम्
भूयासुः
मध्यम
भूयाः
भूयास्तम्
भूयास्त
उत्तम
भूयासम्
भूयास्व
भूयास्म
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
अभूत् / अभूद्
अभूताम्
अभूवन्
मध्यम
अभूः
अभूतम्
अभूत
उत्तम
अभूवम्
अभूव
अभूम
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
अभविष्यत् / अभविष्यद्
अभविष्यताम्
अभविष्यन्
मध्यम
अभविष्यः
अभविष्यतम्
अभविष्यत
उत्तम
अभविष्यम्
अभविष्याव
अभविष्याम