भू ଧାତୁ ରୂପ - भू अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ


 
 

ଲଟ୍ ଲକାର

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲିଟ୍ ଲକାର

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୁଟ୍ ଲକାର

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୃଟ୍ ଲକାର

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୋଟ୍ ଲକାର

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲଙ୍ ଲକାର

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ବିଧିଲିଙ୍ ଲକାର

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଆଶୀର୍ଲିଙ୍ ଲକାର

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୁଙ୍ ଲକାର

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୃଙ୍ ଲକାର

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲଟ୍ ଲକାର

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
भावयते / भवते
भावयेते / भवेते
भावयन्ते / भवन्ते
ମଧ୍ୟମ
भावयसे / भवसे
भावयेथे / भवेथे
भावयध्वे / भवध्वे
ଉତ୍ତମ
भावये / भवे
भावयावहे / भवावहे
भावयामहे / भवामहे
 

ଲିଟ୍ ଲକାର

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चक्राते / भावयांचक्राते / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवाते
भावयाञ्चक्रिरे / भावयांचक्रिरे / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुविरे
ମଧ୍ୟମ
भावयाञ्चकृषे / भावयांचकृषे / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभुविषे
भावयाञ्चक्राथे / भावयांचक्राथे / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवाथे
भावयाञ्चकृढ्वे / भावयांचकृढ्वे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुविढ्वे / बभुविध्वे
ଉତ୍ତମ
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चकृवहे / भावयांचकृवहे / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविवहे
भावयाञ्चकृमहे / भावयांचकृमहे / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविमहे
 

ଲୁଟ୍ ଲକାର

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
ମଧ୍ୟମ
भावयितासे / भवितासे
भावयितासाथे / भवितासाथे
भावयिताध्वे / भविताध्वे
ଉତ୍ତମ
भावयिताहे / भविताहे
भावयितास्वहे / भवितास्वहे
भावयितास्महे / भवितास्महे
 

ଲୃଟ୍ ଲକାର

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
भावयिष्यते / भविष्यते
भावयिष्येते / भविष्येते
भावयिष्यन्ते / भविष्यन्ते
ମଧ୍ୟମ
भावयिष्यसे / भविष्यसे
भावयिष्येथे / भविष्येथे
भावयिष्यध्वे / भविष्यध्वे
ଉତ୍ତମ
भावयिष्ये / भविष्ये
भावयिष्यावहे / भविष्यावहे
भावयिष्यामहे / भविष्यामहे
 

ଲୋଟ୍ ଲକାର

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
भावयताम् / भवताम्
भावयेताम् / भवेताम्
भावयन्ताम् / भवन्ताम्
ମଧ୍ୟମ
भावयस्व / भवस्व
भावयेथाम् / भवेथाम्
भावयध्वम् / भवध्वम्
ଉତ୍ତମ
भावयै / भवै
भावयावहै / भवावहै
भावयामहै / भवामहै
 

ଲଙ୍ ଲକାର

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अभावयत / अभवत
अभावयेताम् / अभवेताम्
अभावयन्त / अभवन्त
ମଧ୍ୟମ
अभावयथाः / अभवथाः
अभावयेथाम् / अभवेथाम्
अभावयध्वम् / अभवध्वम्
ଉତ୍ତମ
अभावये / अभवे
अभावयावहि / अभवावहि
अभावयामहि / अभवामहि
 

ବିଧିଲିଙ୍ ଲକାର

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
भावयेत / भवेत
भावयेयाताम् / भवेयाताम्
भावयेरन् / भवेरन्
ମଧ୍ୟମ
भावयेथाः / भवेथाः
भावयेयाथाम् / भवेयाथाम्
भावयेध्वम् / भवेध्वम्
ଉତ୍ତମ
भावयेय / भवेय
भावयेवहि / भवेवहि
भावयेमहि / भवेमहि
 

ଆଶୀର୍ଲିଙ୍ ଲକାର

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
भावयिषीष्ट / भविषीष्ट
भावयिषीयास्ताम् / भविषीयास्ताम्
भावयिषीरन् / भविषीरन्
ମଧ୍ୟମ
भावयिषीष्ठाः / भविषीष्ठाः
भावयिषीयास्थाम् / भविषीयास्थाम्
भावयिषीढ्वम् / भावयिषीध्वम् / भविषीढ्वम् / भविषीध्वम्
ଉତ୍ତମ
भावयिषीय / भविषीय
भावयिषीवहि / भविषीवहि
भावयिषीमहि / भविषीमहि
 

ଲୁଙ୍ ଲକାର

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अबीभवत / अभविष्ट
अबीभवेताम् / अभविषाताम्
अबीभवन्त / अभविषत
ମଧ୍ୟମ
अबीभवथाः / अभविष्ठाः
अबीभवेथाम् / अभविषाथाम्
अबीभवध्वम् / अभविढ्वम् / अभविध्वम्
ଉତ୍ତମ
अबीभवे / अभविषि
अबीभवावहि / अभविष्वहि
अबीभवामहि / अभविष्महि
 

ଲୃଙ୍ ଲକାର

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अभावयिष्यत / अभविष्यत
अभावयिष्येताम् / अभविष्येताम्
अभावयिष्यन्त / अभविष्यन्त
ମଧ୍ୟମ
अभावयिष्यथाः / अभविष्यथाः
अभावयिष्येथाम् / अभविष्येथाम्
अभावयिष्यध्वम् / अभविष्यध्वम्
ଉତ୍ତମ
अभावयिष्ये / अभविष्ये
अभावयिष्यावहि / अभविष्यावहि
अभावयिष्यामहि / अभविष्यामहि