भू धातुरूपे - भू अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - कर्तरि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
भावयते / भवते
भावयेते / भवेते
भावयन्ते / भवन्ते
मध्यम
भावयसे / भवसे
भावयेथे / भवेथे
भावयध्वे / भवध्वे
उत्तम
भावये / भवे
भावयावहे / भवावहे
भावयामहे / भवामहे
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चक्राते / भावयांचक्राते / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवाते
भावयाञ्चक्रिरे / भावयांचक्रिरे / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुविरे
मध्यम
भावयाञ्चकृषे / भावयांचकृषे / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभुविषे
भावयाञ्चक्राथे / भावयांचक्राथे / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवाथे
भावयाञ्चकृढ्वे / भावयांचकृढ्वे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुविढ्वे / बभुविध्वे
उत्तम
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चकृवहे / भावयांचकृवहे / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविवहे
भावयाञ्चकृमहे / भावयांचकृमहे / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविमहे
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
मध्यम
भावयितासे / भवितासे
भावयितासाथे / भवितासाथे
भावयिताध्वे / भविताध्वे
उत्तम
भावयिताहे / भविताहे
भावयितास्वहे / भवितास्वहे
भावयितास्महे / भवितास्महे
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
भावयिष्यते / भविष्यते
भावयिष्येते / भविष्येते
भावयिष्यन्ते / भविष्यन्ते
मध्यम
भावयिष्यसे / भविष्यसे
भावयिष्येथे / भविष्येथे
भावयिष्यध्वे / भविष्यध्वे
उत्तम
भावयिष्ये / भविष्ये
भावयिष्यावहे / भविष्यावहे
भावयिष्यामहे / भविष्यामहे
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
भावयताम् / भवताम्
भावयेताम् / भवेताम्
भावयन्ताम् / भवन्ताम्
मध्यम
भावयस्व / भवस्व
भावयेथाम् / भवेथाम्
भावयध्वम् / भवध्वम्
उत्तम
भावयै / भवै
भावयावहै / भवावहै
भावयामहै / भवामहै
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
अभावयत / अभवत
अभावयेताम् / अभवेताम्
अभावयन्त / अभवन्त
मध्यम
अभावयथाः / अभवथाः
अभावयेथाम् / अभवेथाम्
अभावयध्वम् / अभवध्वम्
उत्तम
अभावये / अभवे
अभावयावहि / अभवावहि
अभावयामहि / अभवामहि
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
भावयेत / भवेत
भावयेयाताम् / भवेयाताम्
भावयेरन् / भवेरन्
मध्यम
भावयेथाः / भवेथाः
भावयेयाथाम् / भवेयाथाम्
भावयेध्वम् / भवेध्वम्
उत्तम
भावयेय / भवेय
भावयेवहि / भवेवहि
भावयेमहि / भवेमहि
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
भावयिषीष्ट / भविषीष्ट
भावयिषीयास्ताम् / भविषीयास्ताम्
भावयिषीरन् / भविषीरन्
मध्यम
भावयिषीष्ठाः / भविषीष्ठाः
भावयिषीयास्थाम् / भविषीयास्थाम्
भावयिषीढ्वम् / भावयिषीध्वम् / भविषीढ्वम् / भविषीध्वम्
उत्तम
भावयिषीय / भविषीय
भावयिषीवहि / भविषीवहि
भावयिषीमहि / भविषीमहि
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
अबीभवत / अभविष्ट
अबीभवेताम् / अभविषाताम्
अबीभवन्त / अभविषत
मध्यम
अबीभवथाः / अभविष्ठाः
अबीभवेथाम् / अभविषाथाम्
अबीभवध्वम् / अभविढ्वम् / अभविध्वम्
उत्तम
अबीभवे / अभविषि
अबीभवावहि / अभविष्वहि
अबीभवामहि / अभविष्महि
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
अभावयिष्यत / अभविष्यत
अभावयिष्येताम् / अभविष्येताम्
अभावयिष्यन्त / अभविष्यन्त
मध्यम
अभावयिष्यथाः / अभविष्यथाः
अभावयिष्येथाम् / अभविष्येथाम्
अभावयिष्यध्वम् / अभविष्यध्वम्
उत्तम
अभावयिष्ये / अभविष्ये
अभावयिष्यावहि / अभविष्यावहि
अभावयिष्यामहि / अभविष्यामहि