भीति ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भीतिः
भीती
भीतयः
ಸಂಬೋಧನ
भीते
भीती
भीतयः
ದ್ವಿತೀಯಾ
भीतिम्
भीती
भीतीः
ತೃತೀಯಾ
भीत्या
भीतिभ्याम्
भीतिभिः
ಚತುರ್ಥೀ
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
ಪಂಚಮೀ
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
ಷಷ್ಠೀ
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
ಸಪ್ತಮೀ
भीत्याम् / भीतौ
भीत्योः
भीतिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भीतिः
भीती
भीतयः
ಸಂಬೋಧನ
भीते
भीती
भीतयः
ದ್ವಿತೀಯಾ
भीतिम्
भीती
भीतीः
ತೃತೀಯಾ
भीत्या
भीतिभ्याम्
भीतिभिः
ಚತುರ್ಥೀ
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
ಪಂಚಮೀ
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
ಷಷ್ಠೀ
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
ಸಪ್ತಮೀ
भीत्याम् / भीतौ
भीत्योः
भीतिषु