भीति ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भीतिः
भीती
भीतयः
ସମ୍ବୋଧନ
भीते
भीती
भीतयः
ଦ୍ୱିତୀୟା
भीतिम्
भीती
भीतीः
ତୃତୀୟା
भीत्या
भीतिभ्याम्
भीतिभिः
ଚତୁର୍ଥୀ
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
ପଞ୍ଚମୀ
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
ଷଷ୍ଠୀ
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
ସପ୍ତମୀ
भीत्याम् / भीतौ
भीत्योः
भीतिषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भीतिः
भीती
भीतयः
ସମ୍ବୋଧନ
भीते
भीती
भीतयः
ଦ୍ୱିତୀୟା
भीतिम्
भीती
भीतीः
ତୃତୀୟା
भीत्या
भीतिभ्याम्
भीतिभिः
ଚତୁର୍ଥୀ
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
ପଞ୍ଚମୀ
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
ଷଷ୍ଠୀ
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
ସପ୍ତମୀ
भीत्याम् / भीतौ
भीत्योः
भीतिषु