भास् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भाः
भासी
भांसि
ಸಂಬೋಧನ
भाः
भासी
भांसि
ದ್ವಿತೀಯಾ
भाः
भासी
भांसि
ತೃತೀಯಾ
भासा
भाभ्याम्
भाभिः
ಚತುರ್ಥೀ
भासे
भाभ्याम्
भाभ्यः
ಪಂಚಮೀ
भासः
भाभ्याम्
भाभ्यः
ಷಷ್ಠೀ
भासः
भासोः
भासाम्
ಸಪ್ತಮೀ
भासि
भासोः
भाःसु / भास्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भाः
भासी
भांसि
ಸಂಬೋಧನ
भाः
भासी
भांसि
ದ್ವಿತೀಯಾ
भाः
भासी
भांसि
ತೃತೀಯಾ
भासा
भाभ्याम्
भाभिः
ಚತುರ್ಥೀ
भासे
भाभ्याम्
भाभ्यः
ಪಂಚಮೀ
भासः
भाभ्याम्
भाभ्यः
ಷಷ್ಠೀ
भासः
भासोः
भासाम्
ಸಪ್ತಮೀ
भासि
भासोः
भाःसु / भास्सु


ಇತರರು