भाषितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भाषितव्यः
भाषितव्यौ
भाषितव्याः
ಸಂಬೋಧನ
भाषितव्य
भाषितव्यौ
भाषितव्याः
ದ್ವಿತೀಯಾ
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
ತೃತೀಯಾ
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
ಚತುರ್ಥೀ
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
ಪಂಚಮೀ
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
ಷಷ್ಠೀ
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
ಸಪ್ತಮೀ
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भाषितव्यः
भाषितव्यौ
भाषितव्याः
ಸಂಬೋಧನ
भाषितव्य
भाषितव्यौ
भाषितव्याः
ದ್ವಿತೀಯಾ
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
ತೃತೀಯಾ
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
ಚತುರ್ಥೀ
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
ಪಂಚಮೀ
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
ಷಷ್ಠೀ
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
ಸಪ್ತಮೀ
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु


ಇತರರು