भाषितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भाषितव्यः
भाषितव्यौ
भाषितव्याः
ସମ୍ବୋଧନ
भाषितव्य
भाषितव्यौ
भाषितव्याः
ଦ୍ୱିତୀୟା
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
ତୃତୀୟା
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
ଚତୁର୍ଥୀ
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
ପଞ୍ଚମୀ
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
ଷଷ୍ଠୀ
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
ସପ୍ତମୀ
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भाषितव्यः
भाषितव्यौ
भाषितव्याः
ସମ୍ବୋଧନ
भाषितव्य
भाषितव्यौ
भाषितव्याः
ଦ୍ୱିତୀୟା
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
ତୃତୀୟା
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
ଚତୁର୍ଥୀ
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
ପଞ୍ଚମୀ
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
ଷଷ୍ଠୀ
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
ସପ୍ତମୀ
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु


ଅନ୍ୟ