भविष्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भविष्यम्
भविष्ये
भविष्याणि
ಸಂಬೋಧನ
भविष्य
भविष्ये
भविष्याणि
ದ್ವಿತೀಯಾ
भविष्यम्
भविष्ये
भविष्याणि
ತೃತೀಯಾ
भविष्येण
भविष्याभ्याम्
भविष्यैः
ಚತುರ್ಥೀ
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
ಪಂಚಮೀ
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
ಷಷ್ಠೀ
भविष्यस्य
भविष्ययोः
भविष्याणाम्
ಸಪ್ತಮೀ
भविष्ये
भविष्ययोः
भविष्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भविष्यम्
भविष्ये
भविष्याणि
ಸಂಬೋಧನ
भविष्य
भविष्ये
भविष्याणि
ದ್ವಿತೀಯಾ
भविष्यम्
भविष्ये
भविष्याणि
ತೃತೀಯಾ
भविष्येण
भविष्याभ्याम्
भविष्यैः
ಚತುರ್ಥೀ
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
ಪಂಚಮೀ
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
ಷಷ್ಠೀ
भविष्यस्य
भविष्ययोः
भविष्याणाम्
ಸಪ್ತಮೀ
भविष्ये
भविष्ययोः
भविष्येषु