भविष्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भविष्यम्
भविष्ये
भविष्याणि
ସମ୍ବୋଧନ
भविष्य
भविष्ये
भविष्याणि
ଦ୍ୱିତୀୟା
भविष्यम्
भविष्ये
भविष्याणि
ତୃତୀୟା
भविष्येण
भविष्याभ्याम्
भविष्यैः
ଚତୁର୍ଥୀ
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
ପଞ୍ଚମୀ
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
ଷଷ୍ଠୀ
भविष्यस्य
भविष्ययोः
भविष्याणाम्
ସପ୍ତମୀ
भविष्ये
भविष्ययोः
भविष्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भविष्यम्
भविष्ये
भविष्याणि
ସମ୍ବୋଧନ
भविष्य
भविष्ये
भविष्याणि
ଦ୍ୱିତୀୟା
भविष्यम्
भविष्ये
भविष्याणि
ତୃତୀୟା
भविष्येण
भविष्याभ्याम्
भविष्यैः
ଚତୁର୍ଥୀ
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
ପଞ୍ଚମୀ
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
ଷଷ୍ଠୀ
भविष्यस्य
भविष्ययोः
भविष्याणाम्
ସପ୍ତମୀ
भविष्ये
भविष्ययोः
भविष्येषु