भविष्य विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भविष्यम्
भविष्ये
भविष्याणि
संबोधन
भविष्य
भविष्ये
भविष्याणि
द्वितीया
भविष्यम्
भविष्ये
भविष्याणि
तृतीया
भविष्येण
भविष्याभ्याम्
भविष्यैः
चतुर्थी
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
पंचमी
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
षष्ठी
भविष्यस्य
भविष्ययोः
भविष्याणाम्
सप्तमी
भविष्ये
भविष्ययोः
भविष्येषु
 
एक
द्वि
अनेक
प्रथमा
भविष्यम्
भविष्ये
भविष्याणि
सम्बोधन
भविष्य
भविष्ये
भविष्याणि
द्वितीया
भविष्यम्
भविष्ये
भविष्याणि
तृतीया
भविष्येण
भविष्याभ्याम्
भविष्यैः
चतुर्थी
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
पञ्चमी
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
षष्ठी
भविष्यस्य
भविष्ययोः
भविष्याणाम्
सप्तमी
भविष्ये
भविष्ययोः
भविष्येषु