भवमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भवमानः
भवमानौ
भवमानाः
संबोधन
भवमान
भवमानौ
भवमानाः
द्वितीया
भवमानम्
भवमानौ
भवमानान्
तृतीया
भवमानेन
भवमानाभ्याम्
भवमानैः
चतुर्थी
भवमानाय
भवमानाभ्याम्
भवमानेभ्यः
पंचमी
भवमानात् / भवमानाद्
भवमानाभ्याम्
भवमानेभ्यः
षष्ठी
भवमानस्य
भवमानयोः
भवमानानाम्
सप्तमी
भवमाने
भवमानयोः
भवमानेषु
 
एक
द्वि
अनेक
प्रथमा
भवमानः
भवमानौ
भवमानाः
सम्बोधन
भवमान
भवमानौ
भवमानाः
द्वितीया
भवमानम्
भवमानौ
भवमानान्
तृतीया
भवमानेन
भवमानाभ्याम्
भवमानैः
चतुर्थी
भवमानाय
भवमानाभ्याम्
भवमानेभ्यः
पञ्चमी
भवमानात् / भवमानाद्
भवमानाभ्याम्
भवमानेभ्यः
षष्ठी
भवमानस्य
भवमानयोः
भवमानानाम्
सप्तमी
भवमाने
भवमानयोः
भवमानेषु


इतर