भवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भवत् / भवद्
भवन्ती
भवन्ति
ಸಂಬೋಧನ
भवत् / भवद्
भवन्ती
भवन्ति
ದ್ವಿತೀಯಾ
भवत् / भवद्
भवन्ती
भवन्ति
ತೃತೀಯಾ
भवता
भवद्भ्याम्
भवद्भिः
ಚತುರ್ಥೀ
भवते
भवद्भ्याम्
भवद्भ्यः
ಪಂಚಮೀ
भवतः
भवद्भ्याम्
भवद्भ्यः
ಷಷ್ಠೀ
भवतः
भवतोः
भवताम्
ಸಪ್ತಮೀ
भवति
भवतोः
भवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भवत् / भवद्
भवन्ती
भवन्ति
ಸಂಬೋಧನ
भवत् / भवद्
भवन्ती
भवन्ति
ದ್ವಿತೀಯಾ
भवत् / भवद्
भवन्ती
भवन्ति
ತೃತೀಯಾ
भवता
भवद्भ्याम्
भवद्भिः
ಚತುರ್ಥೀ
भवते
भवद्भ्याम्
भवद्भ्यः
ಪಂಚಮೀ
भवतः
भवद्भ्याम्
भवद्भ्यः
ಷಷ್ಠೀ
भवतः
भवतोः
भवताम्
ಸಪ್ತಮೀ
भवति
भवतोः
भवत्सु


ಇತರರು