भवत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भवत् / भवद्
भवन्ती
भवन्ति
ସମ୍ବୋଧନ
भवत् / भवद्
भवन्ती
भवन्ति
ଦ୍ୱିତୀୟା
भवत् / भवद्
भवन्ती
भवन्ति
ତୃତୀୟା
भवता
भवद्भ्याम्
भवद्भिः
ଚତୁର୍ଥୀ
भवते
भवद्भ्याम्
भवद्भ्यः
ପଞ୍ଚମୀ
भवतः
भवद्भ्याम्
भवद्भ्यः
ଷଷ୍ଠୀ
भवतः
भवतोः
भवताम्
ସପ୍ତମୀ
भवति
भवतोः
भवत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भवत् / भवद्
भवन्ती
भवन्ति
ସମ୍ବୋଧନ
भवत् / भवद्
भवन्ती
भवन्ति
ଦ୍ୱିତୀୟା
भवत् / भवद्
भवन्ती
भवन्ति
ତୃତୀୟା
भवता
भवद्भ्याम्
भवद्भिः
ଚତୁର୍ଥୀ
भवते
भवद्भ्याम्
भवद्भ्यः
ପଞ୍ଚମୀ
भवतः
भवद्भ्याम्
भवद्भ्यः
ଷଷ୍ଠୀ
भवतः
भवतोः
भवताम्
ସପ୍ତମୀ
भवति
भवतोः
भवत्सु


ଅନ୍ୟ