भलितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भलितव्यः
भलितव्यौ
भलितव्याः
ಸಂಬೋಧನ
भलितव्य
भलितव्यौ
भलितव्याः
ದ್ವಿತೀಯಾ
भलितव्यम्
भलितव्यौ
भलितव्यान्
ತೃತೀಯಾ
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
ಚತುರ್ಥೀ
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
ಪಂಚಮೀ
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
ಷಷ್ಠೀ
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
ಸಪ್ತಮೀ
भलितव्ये
भलितव्ययोः
भलितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भलितव्यः
भलितव्यौ
भलितव्याः
ಸಂಬೋಧನ
भलितव्य
भलितव्यौ
भलितव्याः
ದ್ವಿತೀಯಾ
भलितव्यम्
भलितव्यौ
भलितव्यान्
ತೃತೀಯಾ
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
ಚತುರ್ಥೀ
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
ಪಂಚಮೀ
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
ಷಷ್ಠೀ
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
ಸಪ್ತಮೀ
भलितव्ये
भलितव्ययोः
भलितव्येषु


ಇತರರು