भलितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भलितव्यः
भलितव्यौ
भलितव्याः
संबोधन
भलितव्य
भलितव्यौ
भलितव्याः
द्वितीया
भलितव्यम्
भलितव्यौ
भलितव्यान्
तृतीया
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
चतुर्थी
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
पंचमी
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
षष्ठी
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
सप्तमी
भलितव्ये
भलितव्ययोः
भलितव्येषु
 
एक
द्वि
अनेक
प्रथमा
भलितव्यः
भलितव्यौ
भलितव्याः
सम्बोधन
भलितव्य
भलितव्यौ
भलितव्याः
द्वितीया
भलितव्यम्
भलितव्यौ
भलितव्यान्
तृतीया
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
चतुर्थी
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
पञ्चमी
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
षष्ठी
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
सप्तमी
भलितव्ये
भलितव्ययोः
भलितव्येषु


इतर