भर्त्सित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भर्त्सितः
भर्त्सितौ
भर्त्सिताः
ಸಂಬೋಧನ
भर्त्सित
भर्त्सितौ
भर्त्सिताः
ದ್ವಿತೀಯಾ
भर्त्सितम्
भर्त्सितौ
भर्त्सितान्
ತೃತೀಯಾ
भर्त्सितेन
भर्त्सिताभ्याम्
भर्त्सितैः
ಚತುರ್ಥೀ
भर्त्सिताय
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
ಪಂಚಮೀ
भर्त्सितात् / भर्त्सिताद्
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
ಷಷ್ಠೀ
भर्त्सितस्य
भर्त्सितयोः
भर्त्सितानाम्
ಸಪ್ತಮೀ
भर्त्सिते
भर्त्सितयोः
भर्त्सितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भर्त्सितः
भर्त्सितौ
भर्त्सिताः
ಸಂಬೋಧನ
भर्त्सित
भर्त्सितौ
भर्त्सिताः
ದ್ವಿತೀಯಾ
भर्त्सितम्
भर्त्सितौ
भर्त्सितान्
ತೃತೀಯಾ
भर्त्सितेन
भर्त्सिताभ्याम्
भर्त्सितैः
ಚತುರ್ಥೀ
भर्त्सिताय
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
ಪಂಚಮೀ
भर्त्सितात् / भर्त्सिताद्
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
ಷಷ್ಠೀ
भर्त्सितस्य
भर्त्सितयोः
भर्त्सितानाम्
ಸಪ್ತಮೀ
भर्त्सिते
भर्त्सितयोः
भर्त्सितेषु


ಇತರರು