भरितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भरितव्यः
भरितव्यौ
भरितव्याः
ಸಂಬೋಧನ
भरितव्य
भरितव्यौ
भरितव्याः
ದ್ವಿತೀಯಾ
भरितव्यम्
भरितव्यौ
भरितव्यान्
ತೃತೀಯಾ
भरितव्येन
भरितव्याभ्याम्
भरितव्यैः
ಚತುರ್ಥೀ
भरितव्याय
भरितव्याभ्याम्
भरितव्येभ्यः
ಪಂಚಮೀ
भरितव्यात् / भरितव्याद्
भरितव्याभ्याम्
भरितव्येभ्यः
ಷಷ್ಠೀ
भरितव्यस्य
भरितव्ययोः
भरितव्यानाम्
ಸಪ್ತಮೀ
भरितव्ये
भरितव्ययोः
भरितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भरितव्यः
भरितव्यौ
भरितव्याः
ಸಂಬೋಧನ
भरितव्य
भरितव्यौ
भरितव्याः
ದ್ವಿತೀಯಾ
भरितव्यम्
भरितव्यौ
भरितव्यान्
ತೃತೀಯಾ
भरितव्येन
भरितव्याभ्याम्
भरितव्यैः
ಚತುರ್ಥೀ
भरितव्याय
भरितव्याभ्याम्
भरितव्येभ्यः
ಪಂಚಮೀ
भरितव्यात् / भरितव्याद्
भरितव्याभ्याम्
भरितव्येभ्यः
ಷಷ್ಠೀ
भरितव्यस्य
भरितव्ययोः
भरितव्यानाम्
ಸಪ್ತಮೀ
भरितव्ये
भरितव्ययोः
भरितव्येषु


ಇತರರು