भरितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भरितव्यः
भरितव्यौ
भरितव्याः
संबोधन
भरितव्य
भरितव्यौ
भरितव्याः
द्वितीया
भरितव्यम्
भरितव्यौ
भरितव्यान्
तृतीया
भरितव्येन
भरितव्याभ्याम्
भरितव्यैः
चतुर्थी
भरितव्याय
भरितव्याभ्याम्
भरितव्येभ्यः
पंचमी
भरितव्यात् / भरितव्याद्
भरितव्याभ्याम्
भरितव्येभ्यः
षष्ठी
भरितव्यस्य
भरितव्ययोः
भरितव्यानाम्
सप्तमी
भरितव्ये
भरितव्ययोः
भरितव्येषु
 
एक
द्वि
अनेक
प्रथमा
भरितव्यः
भरितव्यौ
भरितव्याः
सम्बोधन
भरितव्य
भरितव्यौ
भरितव्याः
द्वितीया
भरितव्यम्
भरितव्यौ
भरितव्यान्
तृतीया
भरितव्येन
भरितव्याभ्याम्
भरितव्यैः
चतुर्थी
भरितव्याय
भरितव्याभ्याम्
भरितव्येभ्यः
पञ्चमी
भरितव्यात् / भरितव्याद्
भरितव्याभ्याम्
भरितव्येभ्यः
षष्ठी
भरितव्यस्य
भरितव्ययोः
भरितव्यानाम्
सप्तमी
भरितव्ये
भरितव्ययोः
भरितव्येषु


इतर