भय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भयम्
भये
भयानि
ಸಂಬೋಧನ
भय
भये
भयानि
ದ್ವಿತೀಯಾ
भयम्
भये
भयानि
ತೃತೀಯಾ
भयेन
भयाभ्याम्
भयैः
ಚತುರ್ಥೀ
भयाय
भयाभ्याम्
भयेभ्यः
ಪಂಚಮೀ
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
ಷಷ್ಠೀ
भयस्य
भययोः
भयानाम्
ಸಪ್ತಮೀ
भये
भययोः
भयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भयम्
भये
भयानि
ಸಂಬೋಧನ
भय
भये
भयानि
ದ್ವಿತೀಯಾ
भयम्
भये
भयानि
ತೃತೀಯಾ
भयेन
भयाभ्याम्
भयैः
ಚತುರ್ಥೀ
भयाय
भयाभ्याम्
भयेभ्यः
ಪಂಚಮೀ
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
ಷಷ್ಠೀ
भयस्य
भययोः
भयानाम्
ಸಪ್ತಮೀ
भये
भययोः
भयेषु


ಇತರರು