भय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भयम्
भये
भयानि
ସମ୍ବୋଧନ
भय
भये
भयानि
ଦ୍ୱିତୀୟା
भयम्
भये
भयानि
ତୃତୀୟା
भयेन
भयाभ्याम्
भयैः
ଚତୁର୍ଥୀ
भयाय
भयाभ्याम्
भयेभ्यः
ପଞ୍ଚମୀ
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
ଷଷ୍ଠୀ
भयस्य
भययोः
भयानाम्
ସପ୍ତମୀ
भये
भययोः
भयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भयम्
भये
भयानि
ସମ୍ବୋଧନ
भय
भये
भयानि
ଦ୍ୱିତୀୟା
भयम्
भये
भयानि
ତୃତୀୟା
भयेन
भयाभ्याम्
भयैः
ଚତୁର୍ଥୀ
भयाय
भयाभ्याम्
भयेभ्यः
ପଞ୍ଚମୀ
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
ଷଷ୍ଠୀ
भयस्य
भययोः
भयानाम्
ସପ୍ତମୀ
भये
भययोः
भयेषु


ଅନ୍ୟ