भय विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भयम्
भये
भयानि
संबोधन
भय
भये
भयानि
द्वितीया
भयम्
भये
भयानि
तृतीया
भयेन
भयाभ्याम्
भयैः
चतुर्थी
भयाय
भयाभ्याम्
भयेभ्यः
पंचमी
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
षष्ठी
भयस्य
भययोः
भयानाम्
सप्तमी
भये
भययोः
भयेषु
 
एक
द्वि
अनेक
प्रथमा
भयम्
भये
भयानि
सम्बोधन
भय
भये
भयानि
द्वितीया
भयम्
भये
भयानि
तृतीया
भयेन
भयाभ्याम्
भयैः
चतुर्थी
भयाय
भयाभ्याम्
भयेभ्यः
पञ्चमी
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
षष्ठी
भयस्य
भययोः
भयानाम्
सप्तमी
भये
भययोः
भयेषु


इतर