भग ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भगः
भगौ
भगाः
ಸಂಬೋಧನ
भग
भगौ
भगाः
ದ್ವಿತೀಯಾ
भगम्
भगौ
भगान्
ತೃತೀಯಾ
भगेन
भगाभ्याम्
भगैः
ಚತುರ್ಥೀ
भगाय
भगाभ्याम्
भगेभ्यः
ಪಂಚಮೀ
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
ಷಷ್ಠೀ
भगस्य
भगयोः
भगानाम्
ಸಪ್ತಮೀ
भगे
भगयोः
भगेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भगः
भगौ
भगाः
ಸಂಬೋಧನ
भग
भगौ
भगाः
ದ್ವಿತೀಯಾ
भगम्
भगौ
भगान्
ತೃತೀಯಾ
भगेन
भगाभ्याम्
भगैः
ಚತುರ್ಥೀ
भगाय
भगाभ्याम्
भगेभ्यः
ಪಂಚಮೀ
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
ಷಷ್ಠೀ
भगस्य
भगयोः
भगानाम्
ಸಪ್ತಮೀ
भगे
भगयोः
भगेषु