भग ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भगः
भगौ
भगाः
ସମ୍ବୋଧନ
भग
भगौ
भगाः
ଦ୍ୱିତୀୟା
भगम्
भगौ
भगान्
ତୃତୀୟା
भगेन
भगाभ्याम्
भगैः
ଚତୁର୍ଥୀ
भगाय
भगाभ्याम्
भगेभ्यः
ପଞ୍ଚମୀ
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
ଷଷ୍ଠୀ
भगस्य
भगयोः
भगानाम्
ସପ୍ତମୀ
भगे
भगयोः
भगेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भगः
भगौ
भगाः
ସମ୍ବୋଧନ
भग
भगौ
भगाः
ଦ୍ୱିତୀୟା
भगम्
भगौ
भगान्
ତୃତୀୟା
भगेन
भगाभ्याम्
भगैः
ଚତୁର୍ଥୀ
भगाय
भगाभ्याम्
भगेभ्यः
ପଞ୍ଚମୀ
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
ଷଷ୍ଠୀ
भगस्य
भगयोः
भगानाम्
ସପ୍ତମୀ
भगे
भगयोः
भगेषु