भग विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भगः
भगौ
भगाः
संबोधन
भग
भगौ
भगाः
द्वितीया
भगम्
भगौ
भगान्
तृतीया
भगेन
भगाभ्याम्
भगैः
चतुर्थी
भगाय
भगाभ्याम्
भगेभ्यः
पंचमी
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
षष्ठी
भगस्य
भगयोः
भगानाम्
सप्तमी
भगे
भगयोः
भगेषु
 
एक
द्वि
अनेक
प्रथमा
भगः
भगौ
भगाः
सम्बोधन
भग
भगौ
भगाः
द्वितीया
भगम्
भगौ
भगान्
तृतीया
भगेन
भगाभ्याम्
भगैः
चतुर्थी
भगाय
भगाभ्याम्
भगेभ्यः
पञ्चमी
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
षष्ठी
भगस्य
भगयोः
भगानाम्
सप्तमी
भगे
भगयोः
भगेषु