बोधनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बोधनीयः
बोधनीयौ
बोधनीयाः
ಸಂಬೋಧನ
बोधनीय
बोधनीयौ
बोधनीयाः
ದ್ವಿತೀಯಾ
बोधनीयम्
बोधनीयौ
बोधनीयान्
ತೃತೀಯಾ
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
ಚತುರ್ಥೀ
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
ಪಂಚಮೀ
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ಷಷ್ಠೀ
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
ಸಪ್ತಮೀ
बोधनीये
बोधनीययोः
बोधनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बोधनीयः
बोधनीयौ
बोधनीयाः
ಸಂಬೋಧನ
बोधनीय
बोधनीयौ
बोधनीयाः
ದ್ವಿತೀಯಾ
बोधनीयम्
बोधनीयौ
बोधनीयान्
ತೃತೀಯಾ
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
ಚತುರ್ಥೀ
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
ಪಂಚಮೀ
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ಷಷ್ಠೀ
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
ಸಪ್ತಮೀ
बोधनीये
बोधनीययोः
बोधनीयेषु


ಇತರರು