बोधनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
बोधनीयः
बोधनीयौ
बोधनीयाः
ସମ୍ବୋଧନ
बोधनीय
बोधनीयौ
बोधनीयाः
ଦ୍ୱିତୀୟା
बोधनीयम्
बोधनीयौ
बोधनीयान्
ତୃତୀୟା
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
ଚତୁର୍ଥୀ
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
ପଞ୍ଚମୀ
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ଷଷ୍ଠୀ
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
ସପ୍ତମୀ
बोधनीये
बोधनीययोः
बोधनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
बोधनीयः
बोधनीयौ
बोधनीयाः
ସମ୍ବୋଧନ
बोधनीय
बोधनीयौ
बोधनीयाः
ଦ୍ୱିତୀୟା
बोधनीयम्
बोधनीयौ
बोधनीयान्
ତୃତୀୟା
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
ଚତୁର୍ଥୀ
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
ପଞ୍ଚମୀ
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ଷଷ୍ଠୀ
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
ସପ୍ତମୀ
बोधनीये
बोधनीययोः
बोधनीयेषु


ଅନ୍ୟ