बेहमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बेहमानः
बेहमानौ
बेहमानाः
ಸಂಬೋಧನ
बेहमान
बेहमानौ
बेहमानाः
ದ್ವಿತೀಯಾ
बेहमानम्
बेहमानौ
बेहमानान्
ತೃತೀಯಾ
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
ಚತುರ್ಥೀ
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
ಪಂಚಮೀ
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
ಷಷ್ಠೀ
बेहमानस्य
बेहमानयोः
बेहमानानाम्
ಸಪ್ತಮೀ
बेहमाने
बेहमानयोः
बेहमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बेहमानः
बेहमानौ
बेहमानाः
ಸಂಬೋಧನ
बेहमान
बेहमानौ
बेहमानाः
ದ್ವಿತೀಯಾ
बेहमानम्
बेहमानौ
बेहमानान्
ತೃತೀಯಾ
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
ಚತುರ್ಥೀ
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
ಪಂಚಮೀ
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
ಷಷ್ಠೀ
बेहमानस्य
बेहमानयोः
बेहमानानाम्
ಸಪ್ತಮೀ
बेहमाने
बेहमानयोः
बेहमानेषु


ಇತರರು