बेहमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
बेहमानः
बेहमानौ
बेहमानाः
संबोधन
बेहमान
बेहमानौ
बेहमानाः
द्वितीया
बेहमानम्
बेहमानौ
बेहमानान्
तृतीया
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
चतुर्थी
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
पंचमी
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
षष्ठी
बेहमानस्य
बेहमानयोः
बेहमानानाम्
सप्तमी
बेहमाने
बेहमानयोः
बेहमानेषु
 
एक
द्वि
अनेक
प्रथमा
बेहमानः
बेहमानौ
बेहमानाः
सम्बोधन
बेहमान
बेहमानौ
बेहमानाः
द्वितीया
बेहमानम्
बेहमानौ
बेहमानान्
तृतीया
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
चतुर्थी
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
पञ्चमी
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
षष्ठी
बेहमानस्य
बेहमानयोः
बेहमानानाम्
सप्तमी
बेहमाने
बेहमानयोः
बेहमानेषु


इतर