बेसितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बेसितव्यः
बेसितव्यौ
बेसितव्याः
ಸಂಬೋಧನ
बेसितव्य
बेसितव्यौ
बेसितव्याः
ದ್ವಿತೀಯಾ
बेसितव्यम्
बेसितव्यौ
बेसितव्यान्
ತೃತೀಯಾ
बेसितव्येन
बेसितव्याभ्याम्
बेसितव्यैः
ಚತುರ್ಥೀ
बेसितव्याय
बेसितव्याभ्याम्
बेसितव्येभ्यः
ಪಂಚಮೀ
बेसितव्यात् / बेसितव्याद्
बेसितव्याभ्याम्
बेसितव्येभ्यः
ಷಷ್ಠೀ
बेसितव्यस्य
बेसितव्ययोः
बेसितव्यानाम्
ಸಪ್ತಮೀ
बेसितव्ये
बेसितव्ययोः
बेसितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बेसितव्यः
बेसितव्यौ
बेसितव्याः
ಸಂಬೋಧನ
बेसितव्य
बेसितव्यौ
बेसितव्याः
ದ್ವಿತೀಯಾ
बेसितव्यम्
बेसितव्यौ
बेसितव्यान्
ತೃತೀಯಾ
बेसितव्येन
बेसितव्याभ्याम्
बेसितव्यैः
ಚತುರ್ಥೀ
बेसितव्याय
बेसितव्याभ्याम्
बेसितव्येभ्यः
ಪಂಚಮೀ
बेसितव्यात् / बेसितव्याद्
बेसितव्याभ्याम्
बेसितव्येभ्यः
ಷಷ್ಠೀ
बेसितव्यस्य
बेसितव्ययोः
बेसितव्यानाम्
ಸಪ್ತಮೀ
बेसितव्ये
बेसितव्ययोः
बेसितव्येषु


ಇತರರು