बृंहितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
ସମ୍ବୋଧନ
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
ଦ୍ୱିତୀୟା
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
ତୃତୀୟା
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
ଚତୁର୍ଥୀ
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
ପଞ୍ଚମୀ
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
ଷଷ୍ଠୀ
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
ସପ୍ତମୀ
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
ସମ୍ବୋଧନ
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
ଦ୍ୱିତୀୟା
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
ତୃତୀୟା
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
ଚତୁର୍ଥୀ
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
ପଞ୍ଚମୀ
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
ଷଷ୍ଠୀ
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
ସପ୍ତମୀ
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु


ଅନ୍ୟ