बुस्तयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बुस्तयितव्यः
बुस्तयितव्यौ
बुस्तयितव्याः
ಸಂಬೋಧನ
बुस्तयितव्य
बुस्तयितव्यौ
बुस्तयितव्याः
ದ್ವಿತೀಯಾ
बुस्तयितव्यम्
बुस्तयितव्यौ
बुस्तयितव्यान्
ತೃತೀಯಾ
बुस्तयितव्येन
बुस्तयितव्याभ्याम्
बुस्तयितव्यैः
ಚತುರ್ಥೀ
बुस्तयितव्याय
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
ಪಂಚಮೀ
बुस्तयितव्यात् / बुस्तयितव्याद्
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
ಷಷ್ಠೀ
बुस्तयितव्यस्य
बुस्तयितव्ययोः
बुस्तयितव्यानाम्
ಸಪ್ತಮೀ
बुस्तयितव्ये
बुस्तयितव्ययोः
बुस्तयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बुस्तयितव्यः
बुस्तयितव्यौ
बुस्तयितव्याः
ಸಂಬೋಧನ
बुस्तयितव्य
बुस्तयितव्यौ
बुस्तयितव्याः
ದ್ವಿತೀಯಾ
बुस्तयितव्यम्
बुस्तयितव्यौ
बुस्तयितव्यान्
ತೃತೀಯಾ
बुस्तयितव्येन
बुस्तयितव्याभ्याम्
बुस्तयितव्यैः
ಚತುರ್ಥೀ
बुस्तयितव्याय
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
ಪಂಚಮೀ
बुस्तयितव्यात् / बुस्तयितव्याद्
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
ಷಷ್ಠೀ
बुस्तयितव्यस्य
बुस्तयितव्ययोः
बुस्तयितव्यानाम्
ಸಪ್ತಮೀ
बुस्तयितव्ये
बुस्तयितव्ययोः
बुस्तयितव्येषु


ಇತರರು